Original

तपसा च कृतज्ञत्वाद्वृद्धः सर्वगुणैरपि ।युक्तो भवत्समो गोप्ता राज्ञामन्यो न विद्यते ॥ २३ ॥

Segmented

तपसा च कृतज्ञ-त्वात् वृद्धः सर्व-गुणैः अपि युक्तो भवत्-समः गोप्ता राज्ञाम् अन्यो न विद्यते

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
कृतज्ञ कृतज्ञ pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
वृद्धः वृध् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
अपि अपि pos=i
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
भवत् भवत् pos=a,comp=y
समः सम pos=n,g=m,c=1,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
अन्यो अन्य pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat