Original

संजय उवाच ।कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा ।सेनामध्यगतं द्रोणमिदं वचनमब्रवीत् ॥ २१ ॥

Segmented

संजय उवाच कर्णस्य वचनम् श्रुत्वा राजा दुर्योधनः तदा सेना-मध्य-गतम् द्रोणम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तदा तदा pos=i
सेना सेना pos=n,comp=y
मध्य मध्य pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan