Original

एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु ।जिगीषन्तोऽसुरान्संख्ये कार्त्तिकेयमिवामराः ॥ २० ॥

Segmented

एवम् दुर्योधन-आचार्यम् आशु सेनापतिम् कुरु जिगीषन्तो ऽसुरान् संख्ये कार्त्तिकेयम् इव अमराः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
दुर्योधन दुर्योधन pos=n,comp=y
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
आशु आशु pos=i
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
जिगीषन्तो जिगीष् pos=va,g=m,c=1,n=p,f=part
ऽसुरान् असुर pos=n,g=m,c=2,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
कार्त्तिकेयम् कार्त्तिकेय pos=n,g=m,c=2,n=s
इव इव pos=i
अमराः अमर pos=n,g=m,c=1,n=p