Original

न च स ह्यस्ति ते योधः सर्वराजसु भारत ।यो द्रोणं समरे यान्तं नानुयास्यति संयुगे ॥ १८ ॥

Segmented

न च स हि अस्ति ते योधः सर्व-राजसु भारत यो द्रोणम् समरे यान्तम् न अनुयास्यति संयुगे

Analysis

Word Lemma Parse
pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
योधः योध pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
राजसु राजन् pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
pos=i
अनुयास्यति अनुया pos=v,p=3,n=s,l=lrt
संयुगे संयुग pos=n,g=n,c=7,n=s