Original

को हि तिष्ठति दुर्धर्षे द्रोणे ब्रह्मविदुत्तमे ।सेनापतिः स्यादन्योऽस्माच्छुक्राङ्गिरसदर्शनात् ॥ १७ ॥

Segmented

को हि तिष्ठति दुर्धर्षे द्रोणे ब्रह्म-विद्-उत्तमे सेनापतिः स्याद् अन्यो अस्मात् शुक्र-आङ्गिरस-दर्शनात्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
दुर्धर्षे दुर्धर्ष pos=a,g=m,c=7,n=s
द्रोणे द्रोण pos=n,g=m,c=7,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
विद् विद् pos=a,comp=y
उत्तमे उत्तम pos=a,g=m,c=7,n=s
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अन्यो अन्य pos=n,g=m,c=1,n=s
अस्मात् इदम् pos=n,g=m,c=5,n=s
शुक्र शुक्र pos=n,comp=y
आङ्गिरस आङ्गिरस pos=n,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s