Original

अयं तु सर्वयोधानामाचार्यः स्थविरो गुरुः ।युक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः ॥ १६ ॥

Segmented

अयम् तु सर्व-योधानाम् आचार्यः स्थविरो गुरुः युक्तः सेनापतिः कर्तुम् द्रोणः शस्त्रभृताम् वरः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तु तु pos=i
सर्व सर्व pos=n,comp=y
योधानाम् योध pos=n,g=m,c=6,n=p
आचार्यः आचार्य pos=n,g=m,c=1,n=s
स्थविरो स्थविर pos=a,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
युक्तः युक्त pos=a,g=m,c=1,n=s
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
कर्तुम् कृ pos=vi
द्रोणः द्रोण pos=n,g=m,c=1,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s