Original

अन्योन्यस्पर्धिनां तेषां यद्येकं सत्करिष्यसि ।शेषा विमनसो व्यक्तं न योत्स्यन्ते हि भारत ॥ १५ ॥

Segmented

अन्योन्य-स्पर्धिन् तेषाम् यदि एकम् सत्करिष्यसि शेषा विमनसो व्यक्तम् न योत्स्यन्ते हि भारत

Analysis

Word Lemma Parse
अन्योन्य अन्योन्य pos=n,comp=y
स्पर्धिन् स्पर्धिन् pos=a,g=m,c=6,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
यदि यदि pos=i
एकम् एक pos=n,g=m,c=2,n=s
सत्करिष्यसि सत्कृ pos=v,p=2,n=s,l=lrt
शेषा शेष pos=a,g=m,c=1,n=p
विमनसो विमनस् pos=a,g=m,c=1,n=p
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
pos=i
योत्स्यन्ते युध् pos=v,p=3,n=p,l=lrt
हि हि pos=i
भारत भारत pos=n,g=m,c=8,n=s