Original

युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः ।एक एवात्र कर्तव्यो यस्मिन्वैशेषिका गुणाः ॥ १४ ॥

Segmented

युगपद् न तु ते शक्याः कर्तुम् सर्वे पुरःसराः एक एव अत्र कर्तव्यो यस्मिन् वैशेषिका गुणाः

Analysis

Word Lemma Parse
युगपद् युगपद् pos=i
pos=i
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
शक्याः शक्य pos=a,g=m,c=1,n=p
कर्तुम् कृ pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
पुरःसराः पुरःसर pos=a,g=m,c=1,n=p
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
अत्र अत्र pos=i
कर्तव्यो कृ pos=va,g=m,c=1,n=s,f=krtya
यस्मिन् यद् pos=n,g=m,c=7,n=s
वैशेषिका वैशेषिक pos=a,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p