Original

कुलसंहननज्ञानैर्बलविक्रमबुद्धिभिः ।युक्ताः कृतज्ञा ह्रीमन्त आहवेष्वनिवर्तिनः ॥ १३ ॥

Segmented

कुल-संहनन-ज्ञानैः बल-विक्रम-बुद्धिभिः युक्ताः कृतज्ञा ह्रीमन्त आहवेषु अनिवर्तिन्

Analysis

Word Lemma Parse
कुल कुल pos=n,comp=y
संहनन संहनन pos=n,comp=y
ज्ञानैः ज्ञान pos=n,g=n,c=3,n=p
बल बल pos=n,comp=y
विक्रम विक्रम pos=n,comp=y
बुद्धिभिः बुद्धि pos=n,g=f,c=3,n=p
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
कृतज्ञा कृतज्ञ pos=a,g=m,c=1,n=p
ह्रीमन्त ह्रीमत् pos=a,g=m,c=1,n=p
आहवेषु आहव pos=n,g=m,c=7,n=p
अनिवर्तिन् अनिवर्तिन् pos=a,g=m,c=1,n=p