Original

कर्ण उवाच ।सर्व एव महात्मान इमे पुरुषसत्तमाः ।सेनापतित्वमर्हन्ति नात्र कार्या विचारणा ॥ १२ ॥

Segmented

कर्ण उवाच सर्व एव महात्मान इमे पुरुष-सत्तमाः सेनापति-त्वम् अर्हन्ति न अत्र कार्या विचारणा

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
महात्मान महात्मन् pos=a,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p
सेनापति सेनापति pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
pos=i
अत्र अत्र pos=i
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
विचारणा विचारणा pos=n,g=f,c=1,n=s