Original

यं हि सेनाप्रणेतारं भवान्वक्ष्यति संयुगे ।तं वयं सहिताः सर्वे प्रकरिष्याम मारिष ॥ ११ ॥

Segmented

यम् हि सेना-प्रणेतृ भवान् वक्ष्यति संयुगे तम् वयम् सहिताः सर्वे प्रकरिष्याम मारिष

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
हि हि pos=i
सेना सेना pos=n,comp=y
प्रणेतृ प्रणेतृ pos=n,g=m,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
संयुगे संयुग pos=n,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=7,n=s
प्रकरिष्याम प्रकृ pos=v,p=1,n=p,l=lrn
मारिष मारिष pos=n,g=m,c=8,n=s