Original

स भवान्वीक्ष्य सर्वेषु मामकेषु महात्मसु ।पश्य सेनापतिं युक्तमनु शांतनवादिह ॥ १० ॥

Segmented

स भवान् वीक्ष्य सर्वेषु मामकेषु महात्मसु पश्य सेनापतिम् युक्तम् अनु शांतनवाद् इह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वीक्ष्य वीक्ष् pos=vi
सर्वेषु सर्व pos=n,g=m,c=7,n=p
मामकेषु मामक pos=a,g=m,c=7,n=p
महात्मसु महात्मन् pos=a,g=m,c=7,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
युक्तम् युक्त pos=a,g=m,c=2,n=s
अनु अनु pos=i
शांतनवाद् शांतनव pos=n,g=m,c=5,n=s
इह इह pos=i