Original

संजय उवाच ।रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णमवस्थितम् ।हृष्टो दुर्योधनो राजन्निदं वचनमब्रवीत् ॥ १ ॥

Segmented

संजय उवाच रथ-स्थम् पुरुष-व्याघ्रम् दृष्ट्वा कर्णम् अवस्थितम् हृष्टो दुर्योधनो राजन्न् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan