Original

पुनर्ब्रह्मवसातीयाञ्जघान रथिनो दश ।केकयानां रथान्सप्त हत्वा च दश कुञ्जरान् ।दौःशासनिरथं साश्वं गदया समपोथयत् ॥ ८ ॥

Segmented

पुनः ब्रह्म-वसातीयान् जघान रथिनो दश केकयानाम् रथान् सप्त हत्वा च दश कुञ्जरान् दौःशासनि-रथम् स अश्वम् गदया समपोथयत्

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
वसातीयान् वसातीय pos=a,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
रथिनो रथिन् pos=n,g=m,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
केकयानाम् केकय pos=n,g=m,c=6,n=p
रथान् रथ pos=n,g=m,c=2,n=p
सप्त सप्तन् pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
pos=i
दश दशन् pos=n,g=n,c=2,n=s
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p
दौःशासनि दौःशासनि pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
अश्वम् अश्व pos=n,g=m,c=2,n=s
गदया गदा pos=n,g=f,c=3,n=s
समपोथयत् सम्पोथय् pos=v,p=3,n=s,l=lan