Original

द्रोणं पञ्चाशता विद्ध्वा विंशत्या च बृहद्बलम् ।अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः ॥ ८ ॥

Segmented

द्रोणम् पञ्चाशता विद्ध्वा विंशत्या च बृहद्बलम् अशीत्या कृतवर्माणम् कृपम् षष्ट्या शिलीमुखैः

Analysis

Word Lemma Parse
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
पञ्चाशता पञ्चाशत् pos=n,g=f,c=3,n=s
विद्ध्वा व्यध् pos=vi
विंशत्या विंशति pos=n,g=f,c=3,n=s
pos=i
बृहद्बलम् बृहद्बल pos=n,g=m,c=2,n=s
अशीत्या अशीति pos=n,g=f,c=3,n=s
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
शिलीमुखैः शिलीमुख pos=n,g=m,c=3,n=p