Original

तमन्वगेवास्य पिता पुत्रगृद्धी न्यवर्तत ।अनु दुर्योधनं चान्ये न्यवर्तन्त महारथाः ॥ ९ ॥

Segmented

तम् एव अस्य एवास्य पुत्र-गृद्धी पुत्रगृद्धी अनु दुर्योधनम् च अन्ये न्यवर्तन्त महा-रथाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
एवास्य पितृ pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
गृद्धी गृद्धिन् pos=a,g=m,c=1,n=s
पुत्रगृद्धी निवृत् pos=v,p=3,n=s,l=lan
अनु अनु pos=i
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
न्यवर्तन्त निवृत् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p