Original

एकस्तु सुखसंवृद्धो बाल्याद्दर्पाच्च निर्भयः ।इष्वस्त्रविन्महातेजा लक्ष्मणोऽऽर्जुनिमभ्ययात् ॥ ८ ॥

Segmented

एकः तु सुख-संवृद्धः बाल्याद् दर्पतः च निर्भयः इष्वस्त्र-विद् महा-तेजाः लक्ष्मणो ऽऽर्जुनिम्

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
तु तु pos=i
सुख सुख pos=n,comp=y
संवृद्धः संवृध् pos=va,g=m,c=1,n=s,f=part
बाल्याद् बाल्य pos=n,g=n,c=5,n=s
दर्पतः दर्प pos=n,g=m,c=5,n=s
pos=i
निर्भयः निर्भय pos=a,g=m,c=1,n=s
इष्वस्त्र इष्वस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
ऽऽर्जुनिम् अभिया pos=v,p=3,n=s,l=lan