Original

अभिद्रुताः सुसंक्रुद्धाः सौभद्रमपराजितम् ।तेऽपि पौत्रेण ते राजन्प्रायशो विमुखीकृताः ॥ ७ ॥

Segmented

अभिद्रुताः सु संक्रुद्धाः सौभद्रम् अपराजितम् ते ऽपि पौत्रेण ते राजन् प्रायशो विमुखीकृताः

Analysis

Word Lemma Parse
अभिद्रुताः अभिद्रु pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
अपराजितम् अपराजित pos=a,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
पौत्रेण पौत्र pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रायशो प्रायशस् pos=i
विमुखीकृताः विमुखीकृ pos=va,g=m,c=1,n=p,f=part