Original

तान्प्रभग्नांस्तथा दृष्ट्वा द्रोणो द्रौणिर्बृहद्बलः ।कृपो दुर्योधनः कर्णः कृतवर्माथ सौबलः ॥ ६ ॥

Segmented

तान् प्रभग्नान् तथा दृष्ट्वा द्रोणो द्रौणिः बृहद्बलः कृपो दुर्योधनः कर्णः कृतवर्मा अथ सौबलः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
प्रभग्नान् प्रभञ्ज् pos=va,g=m,c=2,n=p,f=part
तथा तथा pos=i
दृष्ट्वा दृश् pos=vi
द्रोणो द्रोण pos=n,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
बृहद्बलः बृहद्बल pos=n,g=m,c=1,n=s
कृपो कृप pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
अथ अथ pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s