Original

हतान्भ्रातॄन्पितॄन्पुत्रान्सुहृत्संबन्धिबान्धवान् ।उत्सृज्योत्सृज्य समियुस्त्वरयन्तो हयद्विपान् ॥ ५ ॥

Segmented

हतान् भ्रातॄन् पितॄन् पुत्रान् सुहृद्-सम्बन्धि-बान्धवान् उत्सृज्य उत्सृज्य समियुः त्वरय् हय-द्विपान्

Analysis

Word Lemma Parse
हतान् हन् pos=va,g=m,c=2,n=p,f=part
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
सुहृद् सुहृद् pos=n,comp=y
सम्बन्धि सम्बन्धिन् pos=a,comp=y
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
उत्सृज्य उत्सृज् pos=vi
उत्सृज्य उत्सृज् pos=vi
समियुः समि pos=v,p=3,n=p,l=vidhilin
त्वरय् त्वरय् pos=va,g=m,c=1,n=p,f=part
हय हय pos=n,comp=y
द्विपान् द्विप pos=n,g=m,c=2,n=p