Original

संजय उवाच ।संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षिणः ।पलायनकृतोत्साहा निरुत्साहा द्विषज्जये ॥ ४ ॥

Segmented

संजय उवाच संशुष्क-आस्याः चलत्-नेत्राः प्रस्विन्ना लोम-हर्षिन् पलायन-कृत-उत्साहाः निरुत्साहा द्विषत्-जये

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संशुष्क संशुष्क pos=a,comp=y
आस्याः आस्य pos=n,g=m,c=1,n=p
चलत् चल् pos=va,comp=y,f=part
नेत्राः नेत्र pos=n,g=m,c=1,n=p
प्रस्विन्ना प्रस्विद् pos=va,g=m,c=1,n=p,f=part
लोम लोमन् pos=n,comp=y
हर्षिन् हर्षिन् pos=a,g=m,c=1,n=p
पलायन पलायन pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
उत्साहाः उत्साह pos=n,g=m,c=1,n=p
निरुत्साहा निरुत्साह pos=a,g=m,c=1,n=p
द्विषत् द्विष् pos=va,comp=y,f=part
जये जय pos=n,g=m,c=7,n=s