Original

दुर्योधनेऽथ विमुखे राजपुत्रशते हते ।सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः ॥ ३ ॥

Segmented

दुर्योधने ऽथ विमुखे राज-पुत्र-शते हते सौभद्रे प्रतिपत्तिम् काम् प्रत्यपद्यन्त मामकाः

Analysis

Word Lemma Parse
दुर्योधने दुर्योधन pos=n,g=m,c=7,n=s
ऽथ अथ pos=i
विमुखे विमुख pos=a,g=m,c=7,n=s
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
शते शत pos=n,g=n,c=7,n=s
हते हन् pos=va,g=n,c=7,n=s,f=part
सौभद्रे सौभद्र pos=n,g=m,c=7,n=s
प्रतिपत्तिम् प्रतिपत्ति pos=n,g=f,c=2,n=s
काम् pos=n,g=f,c=2,n=s
प्रत्यपद्यन्त प्रतिपद् pos=v,p=3,n=p,l=lan
मामकाः मामक pos=a,g=m,c=1,n=p