Original

कुलशीलश्रुतबलैः कीर्त्या चास्त्रबलेन च ।युक्ते तस्मिन्हते वीराः प्रायशो विमुखाभवन् ॥ २६ ॥

Segmented

कुल-शील-श्रुत-बलैः कीर्त्या च अस्त्र-बलेन च युक्ते तस्मिन् हते वीराः प्रायशो विमुखाः अभवन्

Analysis

Word Lemma Parse
कुल कुल pos=n,comp=y
शील शील pos=n,comp=y
श्रुत श्रुत pos=n,comp=y
बलैः बल pos=n,g=n,c=3,n=p
कीर्त्या कीर्ति pos=n,g=f,c=3,n=s
pos=i
अस्त्र अस्त्र pos=n,comp=y
बलेन बल pos=n,g=n,c=3,n=s
pos=i
युक्ते युज् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
वीराः वीर pos=n,g=m,c=1,n=p
प्रायशो प्रायशस् pos=i
विमुखाः विमुख pos=a,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan