Original

सधनुर्बाणकेयूरौ बाहू समुकुटं शिरः ।छत्रं ध्वजं नियन्तारमश्वांश्चास्य न्यपातयत् ॥ २५ ॥

Segmented

स धनुः-बाण-केयूरौ बाहू स मुकुटम् शिरः छत्रम् ध्वजम् नियन्तारम् अश्वान् च अस्य न्यपातयत्

Analysis

Word Lemma Parse
pos=i
धनुः धनुस् pos=n,comp=y
बाण बाण pos=n,comp=y
केयूरौ केयूर pos=n,g=m,c=2,n=d
बाहू बाहु pos=n,g=m,c=2,n=d
pos=i
मुकुटम् मुकुट pos=n,g=n,c=2,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
छत्रम् छत्त्र pos=n,g=n,c=2,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
नियन्तारम् नियन्तृ pos=n,g=m,c=2,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan