Original

तान्निवार्यार्जुनिर्बाणैः क्राथपुत्रमथार्दयत् ।शरौघेणाप्रमेयेण त्वरमाणो जिघांसया ॥ २४ ॥

Segmented

तान् निवार्य आर्जुनि बाणैः क्राथ-पुत्रम् अथ अर्दयत् शर-ओघेन अप्रमेयेन त्वरमाणो जिघांसया

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
निवार्य निवारय् pos=vi
आर्जुनि आर्जुनि pos=n,g=m,c=1,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
क्राथ क्राथ pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अथ अथ pos=i
अर्दयत् अर्दय् pos=v,p=3,n=s,l=lan_unaug
शर शर pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
अप्रमेयेन अप्रमेय pos=a,g=m,c=3,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
जिघांसया जिघांसा pos=n,g=f,c=3,n=s