Original

आवव्रुस्तस्य पन्थानं गजानीकेन दंशिताः ।कलिङ्गाश्च निषादाश्च क्राथपुत्रश्च वीर्यवान् ।तत्प्रसक्तमिवात्यर्थं युद्धमासीद्विशां पते ॥ २१ ॥

Segmented

आवव्रुः तस्य पन्थानम् गज-अनीकेन दंशिताः कलिङ्गाः च निषादाः च क्राथ-पुत्रः च वीर्यवान् तत् प्रसक्तम् इव अत्यर्थम् युद्धम् आसीद् विशाम् पते

Analysis

Word Lemma Parse
आवव्रुः आवृ pos=v,p=3,n=p,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
पन्थानम् पथिन् pos=n,g=,c=2,n=s
गज गज pos=n,comp=y
अनीकेन अनीक pos=n,g=n,c=3,n=s
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part
कलिङ्गाः कलिङ्ग pos=n,g=m,c=1,n=p
pos=i
निषादाः निषाद pos=n,g=m,c=1,n=p
pos=i
क्राथ क्राथ pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
प्रसक्तम् प्रसञ्ज् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
अत्यर्थम् अत्यर्थम् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s