Original

ततो द्रोणः कृपः कर्णो द्रोणपुत्रो बृहद्बलः ।कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् ॥ १९ ॥

Segmented

ततो द्रोणः कृपः कर्णो द्रोण-पुत्रः बृहद्बलः कृतवर्मा च हार्दिक्यः षड् रथाः पर्यवारयन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
द्रोण द्रोण pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
बृहद्बलः बृहद्बल pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
हार्दिक्यः हार्दिक्य pos=n,g=m,c=1,n=s
षड् षष् pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan