Original

ततो दुर्योधनः क्रुद्धः प्रिये पुत्रे निपातिते ।हतैनमिति चुक्रोश क्षत्रियान्क्षत्रियर्षभः ॥ १८ ॥

Segmented

ततो दुर्योधनः क्रुद्धः प्रिये पुत्रे निपातिते हत एनम् इति चुक्रोश क्षत्रियान् क्षत्रिय-ऋषभः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्रिये प्रिय pos=a,g=m,c=7,n=s
पुत्रे पुत्र pos=n,g=m,c=7,n=s
निपातिते निपातय् pos=va,g=m,c=7,n=s,f=part
हत हन् pos=v,p=2,n=p,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
इति इति pos=i
चुक्रोश क्रुश् pos=v,p=3,n=s,l=lit
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s