Original

स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम् ।सुनसं सुभ्रु केशान्तं शिरोऽहार्षीत्सकुण्डलम् ।लक्ष्मणं निहतं दृष्ट्वा हा हेत्युच्चुक्रुशुर्जनाः ॥ १७ ॥

Segmented

स तस्य भुज-निर्मुक्तः लक्ष्मणस्य सु दर्शनम् सु नसम् सुभ्रु-केशान्तम् शिरो ऽहार्षीत् स कुण्डलम् लक्ष्मणम् निहतम् दृष्ट्वा हा हा इति उच्चुक्रुशुः जनाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भुज भुज pos=n,comp=y
निर्मुक्तः निर्मुच् pos=va,g=m,c=1,n=s,f=part
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
सु सु pos=i
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
सु सु pos=i
नसम् नसा pos=n,g=n,c=2,n=s
सुभ्रु सुभ्रु pos=a,comp=y
केशान्तम् केशान्त pos=n,g=n,c=2,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
ऽहार्षीत् हृ pos=v,p=3,n=s,l=lun
pos=i
कुण्डलम् कुण्डल pos=n,g=n,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
हा हा pos=i
हा हा pos=i
इति इति pos=i
उच्चुक्रुशुः उत्क्रुश् pos=v,p=3,n=p,l=lit
जनाः जन pos=n,g=m,c=1,n=p