Original

एवमुक्त्वा ततो भल्लं सौभद्रः परवीरहा ।उद्बबर्ह महाबाहुर्निर्मुक्तोरगसंनिभम् ॥ १६ ॥

Segmented

एवम् उक्त्वा ततो भल्लम् सौभद्रः पर-वीर-हा महा-बाहुः निर्मुक्त-उरग-संनिभम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
भल्लम् भल्ल pos=n,g=m,c=2,n=s
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
निर्मुक्त निर्मुच् pos=va,comp=y,f=part
उरग उरग pos=n,comp=y
संनिभम् संनिभ pos=a,g=m,c=2,n=s