Original

लक्ष्मणेन तु संगम्य सौभद्रः परवीरहा ।शरैः सुनिशितैस्तीक्ष्णैर्बाह्वोरुरसि चार्पितः ॥ १३ ॥

Segmented

लक्ष्मणेन तु संगम्य सौभद्रः पर-वीर-हा शरैः सु निशितैः तीक्ष्णैः बाह्वोः उरसि च अर्पितः

Analysis

Word Lemma Parse
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
तु तु pos=i
संगम्य संगम् pos=vi
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
सु सु pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
बाह्वोः बाहु pos=n,g=m,c=7,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
अर्पितः अर्पय् pos=va,g=m,c=1,n=s,f=part