Original

अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम् ।आससाद रणे कार्ष्णिर्मत्तो मत्तमिव द्विपम् ॥ १२ ॥

Segmented

अत्यन्त-सुख-संवृद्धम् धनेश्वर-सुत-उपमम् आससाद रणे कार्ष्णिः मत्तो मत्तम् इव द्विपम्

Analysis

Word Lemma Parse
अत्यन्त अत्यन्त pos=a,comp=y
सुख सुख pos=n,comp=y
संवृद्धम् संवृध् pos=va,g=m,c=2,n=s,f=part
धनेश्वर धनेश्वर pos=n,comp=y
सुत सुत pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
कार्ष्णिः कार्ष्णि pos=n,g=m,c=1,n=s
मत्तो मद् pos=va,g=m,c=1,n=s,f=part
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
द्विपम् द्विप pos=n,g=m,c=2,n=s