Original

पौत्रं तु तव दुर्धर्षं लक्ष्मणं प्रियदर्शनम् ।पितुः समीपे तिष्ठन्तं शूरमुद्यतकार्मुकम् ॥ ११ ॥

Segmented

पौत्रम् तु तव दुर्धर्षम् लक्ष्मणम् प्रिय-दर्शनम् पितुः समीपे तिष्ठन्तम् शूरम् उद्यत-कार्मुकम्

Analysis

Word Lemma Parse
पौत्रम् पौत्र pos=n,g=m,c=2,n=s
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
प्रिय प्रिय pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
समीपे समीप pos=n,g=n,c=7,n=s
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
शूरम् शूर pos=n,g=m,c=2,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
कार्मुकम् कार्मुक pos=n,g=m,c=2,n=s