Original

तं तेऽभिषिषिचुर्बाणैर्मेघा गिरिमिवाम्बुभिः ।स च तान्प्रममाथैको विष्वग्वातो यथाम्बुदान् ॥ १० ॥

Segmented

तम् ते ऽभिषिषिचुः बाणैः मेघा गिरिम् इव अम्बुभिः स च तान् प्रममाथ एकः विष्वग् यथा अम्बुदान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽभिषिषिचुः अभिषिच् pos=v,p=3,n=p,l=lit
बाणैः बाण pos=n,g=m,c=3,n=p
मेघा मेघ pos=n,g=m,c=1,n=p
गिरिम् गिरि pos=n,g=m,c=2,n=s
इव इव pos=i
अम्बुभिः अम्बु pos=n,g=n,c=3,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
तान् तद् pos=n,g=m,c=2,n=p
प्रममाथ प्रमथ् pos=v,p=3,n=s,l=lit
एकः एक pos=n,g=m,c=1,n=s
विष्वग् वात pos=n,g=m,c=1,n=s
यथा यथा pos=i
अम्बुदान् अम्बुद pos=n,g=m,c=2,n=p