Original

धृतराष्ट्र उवाच ।यथा वदसि मे सूत एकस्य बहुभिः सह ।संग्रामं तुमुलं घोरं जयं चैव महात्मनः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच यथा वदसि मे सूत एकस्य बहुभिः सह संग्रामम् तुमुलम् घोरम् जयम् च एव महात्मनः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
वदसि वद् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=4,n=s
सूत सूत pos=n,g=m,c=8,n=s
एकस्य एक pos=n,g=m,c=6,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
सह सह pos=i
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
तुमुलम् तुमुल pos=a,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
जयम् जय pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s