Original

तेनान्तरेणाभिमन्योर्यन्तापासारयद्रथम् ।रथव्रजास्ततो हृष्टाः साधु साध्विति चुक्रुशुः ॥ ७ ॥

Segmented

तेन अन्तरेण अभिमन्योः यन्ता अपासारयत् रथम् रथ-व्रजाः ततस् हृष्टाः साधु साधु इति चुक्रुशुः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
अन्तरेण अन्तर pos=n,g=n,c=3,n=s
अभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
यन्ता यन्तृ pos=n,g=m,c=1,n=s
अपासारयत् अपसारय् pos=v,p=3,n=s,l=lan
रथम् रथ pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
व्रजाः व्रज pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
साधु साधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit