Original

तस्य विव्याध बलवाञ्शरैरश्वानजिह्मगैः ।वातायमानैरथ तैरश्वैरपहृतो रणात् ॥ ६ ॥

Segmented

तस्य विव्याध बलवाञ् शरैः अश्वान् अजिह्मगैः वातायमानैः अथ तैः अश्वैः अपहृतो रणात्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
बलवाञ् बलवत् pos=a,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
वातायमानैः वाताय् pos=va,g=m,c=3,n=p,f=part
अथ अथ pos=i
तैः तद् pos=n,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
अपहृतो अपहृ pos=va,g=m,c=1,n=s,f=part
रणात् रण pos=n,g=m,c=5,n=s