Original

रथव्रजेन संरुद्धस्तैरमित्रैरथार्जुनिः ।वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम् ॥ ५ ॥

Segmented

रथ-व्रजेन संरुद्धः तैः अमित्रैः अथ आर्जुनि

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
व्रजेन व्रज pos=n,g=m,c=3,n=s
संरुद्धः संरुध् pos=va,g=m,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
अमित्रैः अमित्र pos=n,g=m,c=3,n=p
अथ अथ pos=i
आर्जुनि आर्जुनि pos=n,g=m,c=1,n=s