Original

तेषां तस्य च संमर्दो दारुणः समपद्यत ।सृजतां शरवर्षाणि प्रसक्तममितौजसाम् ॥ ४ ॥

Segmented

तेषाम् तस्य च संमर्दो दारुणः समपद्यत सृजताम् शर-वर्षाणि प्रसक्तम् अमित-ओजस्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
संमर्दो सम्मर्द pos=n,g=m,c=1,n=s
दारुणः दारुण pos=a,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
सृजताम् सृज् pos=va,g=m,c=6,n=p,f=part
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
प्रसक्तम् प्रसक्तम् pos=i
अमित अमित pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=6,n=p