Original

तं तथा शरवर्षेण क्षोभयन्तमरिंदमम् ।यथाप्रधानाः सौभद्रमभ्ययुः कुरुसत्तमाः ॥ ३ ॥

Segmented

तम् तथा शर-वर्षेण क्षोभयन्तम् अरिंदमम् यथा प्रधानाः सौभद्रम् अभ्ययुः कुरु-सत्तमाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
क्षोभयन्तम् क्षोभय् pos=va,g=m,c=2,n=s,f=part
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
यथा यथा pos=i
प्रधानाः प्रधान pos=n,g=m,c=1,n=p
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
अभ्ययुः अभिया pos=v,p=3,n=p,l=lan
कुरु कुरु pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p