Original

काञ्चनं यद्यदस्यासीद्वर्म चाभरणानि च ।धनुषश्च शराणां च तदपश्याम केवलम् ॥ २० ॥

Segmented

काञ्चनम् यद् यद् अस्य आसीत् वर्म च आभरणानि च धनुषः च शराणाम् च तद् अपश्याम केवलम्

Analysis

Word Lemma Parse
काञ्चनम् काञ्चन pos=a,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
वर्म वर्मन् pos=n,g=n,c=1,n=s
pos=i
आभरणानि आभरण pos=n,g=n,c=1,n=p
pos=i
धनुषः धनुस् pos=n,g=n,c=6,n=s
pos=i
शराणाम् शर pos=n,g=m,c=6,n=p
pos=i
तद् तद् pos=n,g=n,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
केवलम् केवल pos=a,g=n,c=2,n=s