Original

दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा ।रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत ॥ १९ ॥

Segmented

दिशो विचः तस्य सर्वाः च प्रदिशः तथा रणे ऽभिमन्योः क्रुद्धस्य रूपम् अन्तरधीयत

Analysis

Word Lemma Parse
दिशो दिश् pos=n,g=f,c=2,n=p
विचः विचर् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
सर्वाः सर्व pos=n,g=f,c=2,n=p
pos=i
प्रदिशः प्रदिश् pos=n,g=f,c=2,n=p
तथा तथा pos=i
रणे रण pos=n,g=m,c=7,n=s
ऽभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
रूपम् रूप pos=n,g=n,c=1,n=s
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan