Original

स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः ।वर्मभिश्चर्मभिर्हारैर्मुकुटैश्छत्रचामरैः ॥ १५ ॥

Segmented

स्रग्भिः आभरणैः वस्त्रैः पतितैः च महा-ध्वजैः वर्मन् चर्मभिः हारैः मुकुटैः छत्र-चामरैः

Analysis

Word Lemma Parse
स्रग्भिः स्रज् pos=n,g=,c=3,n=p
आभरणैः आभरण pos=n,g=n,c=3,n=p
वस्त्रैः वस्त्र pos=n,g=n,c=3,n=p
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
pos=i
महा महत् pos=a,comp=y
ध्वजैः ध्वज pos=n,g=m,c=3,n=p
वर्मन् वर्मन् pos=n,g=n,c=3,n=p
चर्मभिः चर्मन् pos=n,g=n,c=3,n=p
हारैः हार pos=n,g=m,c=3,n=p
मुकुटैः मुकुट pos=n,g=m,c=3,n=p
छत्र छत्त्र pos=n,comp=y
चामरैः चामर pos=n,g=n,c=3,n=p