Original

वसात्यं निहतं दृष्ट्वा क्रुद्धाः क्षत्रियपुंगवाः ।परिवव्रुस्तदा राजंस्तव पौत्रं जिघांसवः ॥ ११ ॥

Segmented

निहतम् दृष्ट्वा क्रुद्धाः क्षत्रिय-पुंगवाः परिवव्रुः तदा राजन् ते पौत्रम् जिघांसवः

Analysis

Word Lemma Parse
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
क्षत्रिय क्षत्रिय pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
पौत्रम् पौत्र pos=n,g=m,c=2,n=s
जिघांसवः जिघांसु pos=a,g=m,c=1,n=p