Original

तमयस्मयवर्माणमिषुणा आशुपातिना ।विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ ॥ १० ॥

Segmented

तम् अयस्मय-वर्मानम् इषुणा आशु-पातिना विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अयस्मय अयस्मय pos=a,comp=y
वर्मानम् वर्मन् pos=n,g=m,c=2,n=s
इषुणा इषु pos=n,g=m,c=3,n=s
आशु आशु pos=a,comp=y
पातिना पातिन् pos=a,g=m,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
हृदि हृद् pos=n,g=n,c=7,n=s
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
व्यसुः व्यसु pos=a,g=m,c=1,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s