Original

संजय उवाच ।सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्डुषु ।सुघोरमभवद्युद्धं त्वदीयानां परैः सह ॥ १ ॥

Segmented

संजय उवाच सैन्धवेन निरुद्धेषु जय-गृद्धिन् पाण्डुषु सु घोरम् अभवद् युद्धम् त्वदीयानाम् परैः सह

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सैन्धवेन सैन्धव pos=n,g=m,c=3,n=s
निरुद्धेषु निरुध् pos=va,g=m,c=7,n=p,f=part
जय जय pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=7,n=p
पाण्डुषु पाण्डु pos=n,g=m,c=7,n=p
सु सु pos=i
घोरम् घोर pos=a,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
त्वदीयानाम् त्वदीय pos=a,g=m,c=6,n=p
परैः पर pos=n,g=m,c=3,n=p
सह सह pos=i