Original

दृष्ट्वा तत्कर्म पार्थस्य वासवस्येव माधवः ।विस्मयं परमं गत्वा तलमाहत्य पूजयत् ॥ २८ ॥

Segmented

दृष्ट्वा तत् कर्म पार्थस्य वासवस्य इव माधवः विस्मयम् परमम् गत्वा तलम् आहत्य पूजयत्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
वासवस्य वासव pos=n,g=m,c=6,n=s
इव इव pos=i
माधवः माधव pos=n,g=m,c=1,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
गत्वा गम् pos=vi
तलम् तल pos=n,g=m,c=2,n=s
आहत्य आहन् pos=vi
पूजयत् पूजय् pos=v,p=3,n=s,l=lan