Original

वृकस्तु परमक्रुद्धो द्रोणं षष्ट्या स्तनान्तरे ।विव्याध बलवान्राजंस्तदद्भुतमिवाभवत् ॥ ९ ॥

Segmented

वृकः तु परम-क्रुद्धः द्रोणम् षष्ट्या स्तनान्तरे विव्याध बलवान् राजन् तत् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
वृकः वृक pos=n,g=m,c=1,n=s
तु तु pos=i
परम परम pos=a,comp=y
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
बलवान् बलवत् pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan