Original

संछाद्यमानं समरे द्रोणं दृष्ट्वा महारथम् ।चुक्रुशुः पाण्डवा राजन्वस्त्राणि दुधुवुश्च ह ॥ ८ ॥

Segmented

संछाद्यमानम् समरे द्रोणम् दृष्ट्वा महा-रथम् चुक्रुशुः पाण्डवा राजन् वस्त्राणि दुधुवुः च ह

Analysis

Word Lemma Parse
संछाद्यमानम् संछादय् pos=va,g=m,c=2,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
वस्त्राणि वस्त्र pos=n,g=n,c=2,n=p
दुधुवुः धू pos=v,p=3,n=p,l=lit
pos=i
pos=i