Original

ते दानवा इवेन्द्रेण वध्यमाना महात्मना ।पाञ्चालाः केकया मत्स्याः समकम्पन्त भारत ॥ ५३ ॥

Segmented

ते दानवा इव इन्द्रेण वध्यमाना महात्मना पाञ्चालाः केकया मत्स्याः समकम्पन्त भारत

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
दानवा दानव pos=n,g=m,c=1,n=p
इव इव pos=i
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
केकया केकय pos=n,g=m,c=1,n=p
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
समकम्पन्त संकम्प् pos=v,p=3,n=p,l=lan
भारत भारत pos=n,g=m,c=8,n=s